A 289-3 Bhāgavatapurāṇa

Manuscript culture infobox

Filmed in: A 289/3
Title: Bhāgavatapurāṇa
Dimensions: 34 x 9 cm x 135 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit; Newari
Subjects: Purāṇa
Date:
Acc No.: NAK 4/93
Remarks:


Reel No. A 0289/3

Inventory No. 8389

Title Bhāgavatapurāṇa

Remarks

Author

Subject Pūrāṇa

Language Newari

Manuscript Details

Script Newari

Material paper

State Incomplete

Size 34.0 × 9.0 cm.

Binding Hole(s)

Folios 135

Lines per Page 11

Foliation figures in the middle of the right-hand margin on the verso

Scribe

Date of Copying

Place of Copying

King

Donor

Owner/Deliverer

Place of Deposit NAK

Accession No. 4/93

Manuscript Features

Excerpts

«Beginning»

❖ oṃ namo kṛṣṇāya || parikṣita uvāca || sūrrya vaṃśo no somavaṃśa noṃ samasta ṅene dhuno yaduvaṃśayāvu ṅene dhunoṃ kṛṣṇa avatāra chu nimittina thva(2)ma prākrama vīrryādiṃ kaṃṅuna || jena thvama khaṃ ṅene atinoṃ pratyāsa aśvatthāmāsyaṃ brahmāstra hṅyāṅāva je māmayā garbbhasa je coṃnaṅāsyaṃ thva (3) śastraṇa daharape ṭaṃnaṅāsyaṃ, kṛṣṇasyaṃ rakṣarapā tayā thathiṃgvahmaṃsa khaṃ, gathyaṃ jena maṅene || (fol. 1v1–3)


«End»

hari dhakaṃ dhāyā nāma bhāktirūpana uccāra yāyu juaroṃ, meru tulya pāpaṃ mo(7)raṃ, viṣṇusa caraṇa kamalayā tuti bhakti jihvāna toṃniva juroṃ, thva bhāgavatayā cihna ||

vāsudeva nārada saṃvāde jayaṃtopākhyāna videha (8) (pra)snā dvitīyādhyāya 2 || ۞||

videha uvāca || bho siddhā parameśvara māyāvī thvasa khaṃ ṅene je yayā yogīyākevu māyāyāke (9) … māyā khaṃ kaṃṅuna hari kathā juraṃ amṛtavo tulya ṅaṅeṅane yayāsya dhakaṃ ||

antaṛkṣa u || bho rājan avindita māyā khaṃ paṃca (fol. 135v6–9)


«Sub-Colophons»

iti śrībhāgavate mahāpurāṇe daśama skaṃdha prathama 1 || || (fol. 3r8)

kṛṣṇasa dāśī yāṅana janmajanmāntaraṃ lāyamāla osa caraṇayā dhūli chatā dha….. he (2) māla, dhakaṃ dhāyāva, jepanisa vivāha, thathyaṃ, || vivāhā vādhā || daśama 82 || ۞|| (fol. 115v1–2)


Microfilm Details

Reel No. A 289/3

Date of Filming 03-03-1972

Exposures 123

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by JM/KT

Date 10-08-2015

Bibliography